A 414-16 Daivajñakāmadhenu

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/16
Title: Daivajñakāmadhenu
Dimensions: 24.5 x 13.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7419
Remarks:


Reel No. A 414-16 Inventory No. 15546

Title Daivajñakāmadhenu

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 24.0 x 13.3 cm

Folios 9

Lines per Folio 10

Foliation figures in upper left and lower right margins of verso beneath the title:kā. dhe. and rāmaḥ

Scribe Dīnānātha Vyāsa

Date of Copying VS 1894 ŚS1759

Place of Deposit NAK

Accession No. 5/7419

Manuscript Features

MS dated:

śrīsaṃvat 1894 varṣeśake 1759 caitraśukla

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

vidhi harīśa dineśa gajānanaṃ

dhruhiṇajāṃ gurupādasaroruhaṃ ||

sakalaśāstravibodhanakāraṇaṃ

paramakāruṇikāṃ tulajāṃ bhaje || 1 ||

ādau yaṃtrair jjanmakālaṃ vilokya

tasmāt kheṭāś cāyanādeḥ phalāni ||

kāryābhāvās tatphalānyaṣṭavargā

maitrī tātkālodbhavā saptavargāḥ || 2 || (!) (fol. 1v1–5)

End

sphuṭataro himago kalikātmajo

khasvagajair vibhajet gatarakṣakaṃ ||

tad uḍumā saguṇaṃ ca dinā dinādikaṃ

khakhagajair vibhajet phalavadṛgaṃ || 80 || (fol. 9v4–6)

Colophon

iti śrīkāmadhenuḥ saṃpūrṇaṃ || śubhaṃ bhavatu || śrīrāma || śrīrādhekṛṣṇāya namaḥ || svasti śrīsaṃvat 1894 varṣeśake 1759 caitraśukla | 1 || likhitaṃ vyāsa dīnānāthena | ātmapaṭhanārthaṃ || ||śubhaṃ bhavatu || || śrīr astuḥ (fol. 9v7–10)

Microfilm Details

Reel No. A 414/16

Date of Filming 28-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-10-2004

Bibliography